Wednesday, July 13, 2016

Power Of Eagerness And Association-Radhapati Prabhu 2016 07 13 SB 10 84 2 9 ISKCON Chowpatty

2016 07 13 SB 10 84 2 9 Power Of Eagerness And Association -Radhapati Prabhu ISKCON Chowpatty SB 10.84.2-5 iti sambhāṣamāṇāsu  strībhiḥ strīṣu nṛbhir nṛṣu āyayur munayas tatra  kṛṣṇa-rāma-didṛkṣayā dvaipāyano nāradaś ca  cyavano devalo ’sitaḥ viśvāmitraḥ śatānando  bharadvājo ’tha gautamaḥ rāmaḥ sa-śiṣyo bhagavān  vasiṣṭho gālavo bhṛguḥ pulastyaḥ kaśyapo ’triś ca  mārkaṇḍeyo bṛhaspatiḥ dvitas tritaś caikataś ca  brahma-putrās tathāṅgirāḥ agastyo yājñavalkyaś ca  vāmadevādayo ’pare Word for word: iti — thus; sambhāṣamāṇāsu — as they were conversing; strībhiḥ — with women; strīṣu — women; nṛbhiḥ — with men; nṛṣu — men; āyayuḥ — arrived; munayaḥ — great sages; tatra — at that place; kṛṣṇa-rāma — Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā — with the desire to see; dvaipāyanaḥ — Dvaipāyana Vedavyāsa; nāradaḥ — Nārada; ca — and; cyavanaḥ devalaḥ asitaḥ — Cyavana, Devala and Asita; viśvāmitraḥ śatānandaḥ — Viśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ — Bharadvāja and Gautama; rāmaḥ — Paraśurāma; sa — with; śiṣyaḥ — his disciples; bhagavān — the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥ — Vasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca — Pulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥ — Mārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca — Dvita, Trita and Ekata; brahma-putrāḥ — sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā — and also; aṅgirāḥ — Aṅgirā; agastyaḥ yājñavalkyaḥ ca — Agastya and Yājñavalkya; vāmadeva-ādayaḥ — led by Vāmadeva; apare — others. Translation: As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.

Video Archive

Powered by Blogger.